Declension table of ?śarabhoji

Deva

MasculineSingularDualPlural
Nominativeśarabhojiḥ śarabhojī śarabhojayaḥ
Vocativeśarabhoje śarabhojī śarabhojayaḥ
Accusativeśarabhojim śarabhojī śarabhojīn
Instrumentalśarabhojinā śarabhojibhyām śarabhojibhiḥ
Dativeśarabhojaye śarabhojibhyām śarabhojibhyaḥ
Ablativeśarabhojeḥ śarabhojibhyām śarabhojibhyaḥ
Genitiveśarabhojeḥ śarabhojyoḥ śarabhojīnām
Locativeśarabhojau śarabhojyoḥ śarabhojiṣu

Compound śarabhoji -

Adverb -śarabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria