सुबन्तावली ?शरभपक्षिराजप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरभपक्षिराजप्रकरणम् शरभपक्षिराजप्रकरणे शरभपक्षिराजप्रकरणानि
सम्बोधनम्शरभपक्षिराजप्रकरण शरभपक्षिराजप्रकरणे शरभपक्षिराजप्रकरणानि
द्वितीयाशरभपक्षिराजप्रकरणम् शरभपक्षिराजप्रकरणे शरभपक्षिराजप्रकरणानि
तृतीयाशरभपक्षिराजप्रकरणेन शरभपक्षिराजप्रकरणाभ्याम् शरभपक्षिराजप्रकरणैः
चतुर्थीशरभपक्षिराजप्रकरणाय शरभपक्षिराजप्रकरणाभ्याम् शरभपक्षिराजप्रकरणेभ्यः
पञ्चमीशरभपक्षिराजप्रकरणात् शरभपक्षिराजप्रकरणाभ्याम् शरभपक्षिराजप्रकरणेभ्यः
षष्ठीशरभपक्षिराजप्रकरणस्य शरभपक्षिराजप्रकरणयोः शरभपक्षिराजप्रकरणानाम्
सप्तमीशरभपक्षिराजप्रकरणे शरभपक्षिराजप्रकरणयोः शरभपक्षिराजप्रकरणेषु

समास शरभपक्षिराजप्रकरण

अव्यय ॰शरभपक्षिराजप्रकरणम् ॰शरभपक्षिराजप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria