सुबन्तावली ?शरभकवच

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरभकवचम् शरभकवचे शरभकवचानि
सम्बोधनम्शरभकवच शरभकवचे शरभकवचानि
द्वितीयाशरभकवचम् शरभकवचे शरभकवचानि
तृतीयाशरभकवचेन शरभकवचाभ्याम् शरभकवचैः
चतुर्थीशरभकवचाय शरभकवचाभ्याम् शरभकवचेभ्यः
पञ्चमीशरभकवचात् शरभकवचाभ्याम् शरभकवचेभ्यः
षष्ठीशरभकवचस्य शरभकवचयोः शरभकवचानाम्
सप्तमीशरभकवचे शरभकवचयोः शरभकवचेषु

समास शरभकवच

अव्यय ॰शरभकवचम् ॰शरभकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria