सुबन्तावली ?शरभहृदय

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरभहृदयम् शरभहृदये शरभहृदयानि
सम्बोधनम्शरभहृदय शरभहृदये शरभहृदयानि
द्वितीयाशरभहृदयम् शरभहृदये शरभहृदयानि
तृतीयाशरभहृदयेन शरभहृदयाभ्याम् शरभहृदयैः
चतुर्थीशरभहृदयाय शरभहृदयाभ्याम् शरभहृदयेभ्यः
पञ्चमीशरभहृदयात् शरभहृदयाभ्याम् शरभहृदयेभ्यः
षष्ठीशरभहृदयस्य शरभहृदययोः शरभहृदयानाम्
सप्तमीशरभहृदये शरभहृदययोः शरभहृदयेषु

समास शरभहृदय

अव्यय ॰शरभहृदयम् ॰शरभहृदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria