सुबन्तावली शरभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाशरभङ्गः शरभङ्गौ शरभङ्गाः
सम्बोधनम्शरभङ्ग शरभङ्गौ शरभङ्गाः
द्वितीयाशरभङ्गम् शरभङ्गौ शरभङ्गान्
तृतीयाशरभङ्गेण शरभङ्गाभ्याम् शरभङ्गैः शरभङ्गेभिः
चतुर्थीशरभङ्गाय शरभङ्गाभ्याम् शरभङ्गेभ्यः
पञ्चमीशरभङ्गात् शरभङ्गाभ्याम् शरभङ्गेभ्यः
षष्ठीशरभङ्गस्य शरभङ्गयोः शरभङ्गाणाम्
सप्तमीशरभङ्गे शरभङ्गयोः शरभङ्गेषु

समास शरभङ्ग

अव्यय ॰शरभङ्गम् ॰शरभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria