Declension table of ?śarabhārcanacandrikā

Deva

FeminineSingularDualPlural
Nominativeśarabhārcanacandrikā śarabhārcanacandrike śarabhārcanacandrikāḥ
Vocativeśarabhārcanacandrike śarabhārcanacandrike śarabhārcanacandrikāḥ
Accusativeśarabhārcanacandrikām śarabhārcanacandrike śarabhārcanacandrikāḥ
Instrumentalśarabhārcanacandrikayā śarabhārcanacandrikābhyām śarabhārcanacandrikābhiḥ
Dativeśarabhārcanacandrikāyai śarabhārcanacandrikābhyām śarabhārcanacandrikābhyaḥ
Ablativeśarabhārcanacandrikāyāḥ śarabhārcanacandrikābhyām śarabhārcanacandrikābhyaḥ
Genitiveśarabhārcanacandrikāyāḥ śarabhārcanacandrikayoḥ śarabhārcanacandrikāṇām
Locativeśarabhārcanacandrikāyām śarabhārcanacandrikayoḥ śarabhārcanacandrikāsu

Adverb -śarabhārcanacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria