Declension table of ?śarabhṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeśarabhṛṣṭiḥ śarabhṛṣṭī śarabhṛṣṭayaḥ
Vocativeśarabhṛṣṭe śarabhṛṣṭī śarabhṛṣṭayaḥ
Accusativeśarabhṛṣṭim śarabhṛṣṭī śarabhṛṣṭīḥ
Instrumentalśarabhṛṣṭyā śarabhṛṣṭibhyām śarabhṛṣṭibhiḥ
Dativeśarabhṛṣṭyai śarabhṛṣṭaye śarabhṛṣṭibhyām śarabhṛṣṭibhyaḥ
Ablativeśarabhṛṣṭyāḥ śarabhṛṣṭeḥ śarabhṛṣṭibhyām śarabhṛṣṭibhyaḥ
Genitiveśarabhṛṣṭyāḥ śarabhṛṣṭeḥ śarabhṛṣṭyoḥ śarabhṛṣṭīnām
Locativeśarabhṛṣṭyām śarabhṛṣṭau śarabhṛṣṭyoḥ śarabhṛṣṭiṣu

Compound śarabhṛṣṭi -

Adverb -śarabhṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria