सुबन्तावली शरबन्ध

Roma

पुमान्एकद्विबहु
प्रथमाशरबन्धः शरबन्धौ शरबन्धाः
सम्बोधनम्शरबन्ध शरबन्धौ शरबन्धाः
द्वितीयाशरबन्धम् शरबन्धौ शरबन्धान्
तृतीयाशरबन्धेन शरबन्धाभ्याम् शरबन्धैः शरबन्धेभिः
चतुर्थीशरबन्धाय शरबन्धाभ्याम् शरबन्धेभ्यः
पञ्चमीशरबन्धात् शरबन्धाभ्याम् शरबन्धेभ्यः
षष्ठीशरबन्धस्य शरबन्धयोः शरबन्धानाम्
सप्तमीशरबन्धे शरबन्धयोः शरबन्धेषु

समास शरबन्ध

अव्यय ॰शरबन्धम् ॰शरबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria