Declension table of ?śarāvatī

Deva

FeminineSingularDualPlural
Nominativeśarāvatī śarāvatyau śarāvatyaḥ
Vocativeśarāvati śarāvatyau śarāvatyaḥ
Accusativeśarāvatīm śarāvatyau śarāvatīḥ
Instrumentalśarāvatyā śarāvatībhyām śarāvatībhiḥ
Dativeśarāvatyai śarāvatībhyām śarāvatībhyaḥ
Ablativeśarāvatyāḥ śarāvatībhyām śarāvatībhyaḥ
Genitiveśarāvatyāḥ śarāvatyoḥ śarāvatīnām
Locativeśarāvatyām śarāvatyoḥ śarāvatīṣu

Compound śarāvati - śarāvatī -

Adverb -śarāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria