Declension table of ?śarāti

Deva

FeminineSingularDualPlural
Nominativeśarātiḥ śarātī śarātayaḥ
Vocativeśarāte śarātī śarātayaḥ
Accusativeśarātim śarātī śarātīḥ
Instrumentalśarātyā śarātibhyām śarātibhiḥ
Dativeśarātyai śarātaye śarātibhyām śarātibhyaḥ
Ablativeśarātyāḥ śarāteḥ śarātibhyām śarātibhyaḥ
Genitiveśarātyāḥ śarāteḥ śarātyoḥ śarātīnām
Locativeśarātyām śarātau śarātyoḥ śarātiṣu

Compound śarāti -

Adverb -śarāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria