सुबन्तावली ?शरासनविद्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरासनवित् शरासनविदी शरासनविन्दि
सम्बोधनम्शरासनवित् शरासनविदी शरासनविन्दि
द्वितीयाशरासनवित् शरासनविदी शरासनविन्दि
तृतीयाशरासनविदा शरासनविद्भ्याम् शरासनविद्भिः
चतुर्थीशरासनविदे शरासनविद्भ्याम् शरासनविद्भ्यः
पञ्चमीशरासनविदः शरासनविद्भ्याम् शरासनविद्भ्यः
षष्ठीशरासनविदः शरासनविदोः शरासनविदाम्
सप्तमीशरासनविदि शरासनविदोः शरासनवित्सु

समास शरासनवित्

अव्यय ॰शरासनवित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria