Declension table of śarāhata

Deva

NeuterSingularDualPlural
Nominativeśarāhatam śarāhate śarāhatāni
Vocativeśarāhata śarāhate śarāhatāni
Accusativeśarāhatam śarāhate śarāhatāni
Instrumentalśarāhatena śarāhatābhyām śarāhataiḥ
Dativeśarāhatāya śarāhatābhyām śarāhatebhyaḥ
Ablativeśarāhatāt śarāhatābhyām śarāhatebhyaḥ
Genitiveśarāhatasya śarāhatayoḥ śarāhatānām
Locativeśarāhate śarāhatayoḥ śarāhateṣu

Compound śarāhata -

Adverb -śarāhatam -śarāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria