Declension table of ?śarāghāta

Deva

MasculineSingularDualPlural
Nominativeśarāghātaḥ śarāghātau śarāghātāḥ
Vocativeśarāghāta śarāghātau śarāghātāḥ
Accusativeśarāghātam śarāghātau śarāghātān
Instrumentalśarāghātena śarāghātābhyām śarāghātaiḥ śarāghātebhiḥ
Dativeśarāghātāya śarāghātābhyām śarāghātebhyaḥ
Ablativeśarāghātāt śarāghātābhyām śarāghātebhyaḥ
Genitiveśarāghātasya śarāghātayoḥ śarāghātānām
Locativeśarāghāte śarāghātayoḥ śarāghāteṣu

Compound śarāghāta -

Adverb -śarāghātam -śarāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria