सुबन्तावली शरण्यता

Roma

स्त्रीएकद्विबहु
प्रथमाशरण्यता शरण्यते शरण्यताः
सम्बोधनम्शरण्यते शरण्यते शरण्यताः
द्वितीयाशरण्यताम् शरण्यते शरण्यताः
तृतीयाशरण्यतया शरण्यताभ्याम् शरण्यताभिः
चतुर्थीशरण्यतायै शरण्यताभ्याम् शरण्यताभ्यः
पञ्चमीशरण्यतायाः शरण्यताभ्याम् शरण्यताभ्यः
षष्ठीशरण्यतायाः शरण्यतयोः शरण्यतानाम्
सप्तमीशरण्यतायाम् शरण्यतयोः शरण्यतासु

अव्यय ॰शरण्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria