Declension table of ?śaraṇīya

Deva

NeuterSingularDualPlural
Nominativeśaraṇīyam śaraṇīye śaraṇīyāni
Vocativeśaraṇīya śaraṇīye śaraṇīyāni
Accusativeśaraṇīyam śaraṇīye śaraṇīyāni
Instrumentalśaraṇīyena śaraṇīyābhyām śaraṇīyaiḥ
Dativeśaraṇīyāya śaraṇīyābhyām śaraṇīyebhyaḥ
Ablativeśaraṇīyāt śaraṇīyābhyām śaraṇīyebhyaḥ
Genitiveśaraṇīyasya śaraṇīyayoḥ śaraṇīyānām
Locativeśaraṇīye śaraṇīyayoḥ śaraṇīyeṣu

Compound śaraṇīya -

Adverb -śaraṇīyam -śaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria