सुबन्तावली ?शरणप्रद

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरणप्रदम् शरणप्रदे शरणप्रदानि
सम्बोधनम्शरणप्रद शरणप्रदे शरणप्रदानि
द्वितीयाशरणप्रदम् शरणप्रदे शरणप्रदानि
तृतीयाशरणप्रदेन शरणप्रदाभ्याम् शरणप्रदैः
चतुर्थीशरणप्रदाय शरणप्रदाभ्याम् शरणप्रदेभ्यः
पञ्चमीशरणप्रदात् शरणप्रदाभ्याम् शरणप्रदेभ्यः
षष्ठीशरणप्रदस्य शरणप्रदयोः शरणप्रदानाम्
सप्तमीशरणप्रदे शरणप्रदयोः शरणप्रदेषु

समास शरणप्रद

अव्यय ॰शरणप्रदम् ॰शरणप्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria