Declension table of ?śaraṇaiṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśaraṇaiṣiṇī śaraṇaiṣiṇyau śaraṇaiṣiṇyaḥ
Vocativeśaraṇaiṣiṇi śaraṇaiṣiṇyau śaraṇaiṣiṇyaḥ
Accusativeśaraṇaiṣiṇīm śaraṇaiṣiṇyau śaraṇaiṣiṇīḥ
Instrumentalśaraṇaiṣiṇyā śaraṇaiṣiṇībhyām śaraṇaiṣiṇībhiḥ
Dativeśaraṇaiṣiṇyai śaraṇaiṣiṇībhyām śaraṇaiṣiṇībhyaḥ
Ablativeśaraṇaiṣiṇyāḥ śaraṇaiṣiṇībhyām śaraṇaiṣiṇībhyaḥ
Genitiveśaraṇaiṣiṇyāḥ śaraṇaiṣiṇyoḥ śaraṇaiṣiṇīnām
Locativeśaraṇaiṣiṇyām śaraṇaiṣiṇyoḥ śaraṇaiṣiṇīṣu

Compound śaraṇaiṣiṇi - śaraṇaiṣiṇī -

Adverb -śaraṇaiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria