सुबन्तावली ?शरणदा

Roma

स्त्रीएकद्विबहु
प्रथमाशरणदा शरणदे शरणदाः
सम्बोधनम्शरणदे शरणदे शरणदाः
द्वितीयाशरणदाम् शरणदे शरणदाः
तृतीयाशरणदया शरणदाभ्याम् शरणदाभिः
चतुर्थीशरणदायै शरणदाभ्याम् शरणदाभ्यः
पञ्चमीशरणदायाः शरणदाभ्याम् शरणदाभ्यः
षष्ठीशरणदायाः शरणदयोः शरणदानाम्
सप्तमीशरणदायाम् शरणदयोः शरणदासु

अव्यय ॰शरणदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria