सुबन्तावली शरणद

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरणदम् शरणदे शरणदानि
सम्बोधनम्शरणद शरणदे शरणदानि
द्वितीयाशरणदम् शरणदे शरणदानि
तृतीयाशरणदेन शरणदाभ्याम् शरणदैः
चतुर्थीशरणदाय शरणदाभ्याम् शरणदेभ्यः
पञ्चमीशरणदात् शरणदाभ्याम् शरणदेभ्यः
षष्ठीशरणदस्य शरणदयोः शरणदानाम्
सप्तमीशरणदे शरणदयोः शरणदेषु

समास शरणद

अव्यय ॰शरणदम् ॰शरणदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria