Declension table of ?śaraṇārthinī

Deva

FeminineSingularDualPlural
Nominativeśaraṇārthinī śaraṇārthinyau śaraṇārthinyaḥ
Vocativeśaraṇārthini śaraṇārthinyau śaraṇārthinyaḥ
Accusativeśaraṇārthinīm śaraṇārthinyau śaraṇārthinīḥ
Instrumentalśaraṇārthinyā śaraṇārthinībhyām śaraṇārthinībhiḥ
Dativeśaraṇārthinyai śaraṇārthinībhyām śaraṇārthinībhyaḥ
Ablativeśaraṇārthinyāḥ śaraṇārthinībhyām śaraṇārthinībhyaḥ
Genitiveśaraṇārthinyāḥ śaraṇārthinyoḥ śaraṇārthinīnām
Locativeśaraṇārthinyām śaraṇārthinyoḥ śaraṇārthinīṣu

Compound śaraṇārthini - śaraṇārthinī -

Adverb -śaraṇārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria