Declension table of ?śaraṇārpaka

Deva

NeuterSingularDualPlural
Nominativeśaraṇārpakam śaraṇārpake śaraṇārpakāṇi
Vocativeśaraṇārpaka śaraṇārpake śaraṇārpakāṇi
Accusativeśaraṇārpakam śaraṇārpake śaraṇārpakāṇi
Instrumentalśaraṇārpakeṇa śaraṇārpakābhyām śaraṇārpakaiḥ
Dativeśaraṇārpakāya śaraṇārpakābhyām śaraṇārpakebhyaḥ
Ablativeśaraṇārpakāt śaraṇārpakābhyām śaraṇārpakebhyaḥ
Genitiveśaraṇārpakasya śaraṇārpakayoḥ śaraṇārpakāṇām
Locativeśaraṇārpake śaraṇārpakayoḥ śaraṇārpakeṣu

Compound śaraṇārpaka -

Adverb -śaraṇārpakam -śaraṇārpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria