Declension table of ?śaraṇārpaka

Deva

MasculineSingularDualPlural
Nominativeśaraṇārpakaḥ śaraṇārpakau śaraṇārpakāḥ
Vocativeśaraṇārpaka śaraṇārpakau śaraṇārpakāḥ
Accusativeśaraṇārpakam śaraṇārpakau śaraṇārpakān
Instrumentalśaraṇārpakeṇa śaraṇārpakābhyām śaraṇārpakaiḥ śaraṇārpakebhiḥ
Dativeśaraṇārpakāya śaraṇārpakābhyām śaraṇārpakebhyaḥ
Ablativeśaraṇārpakāt śaraṇārpakābhyām śaraṇārpakebhyaḥ
Genitiveśaraṇārpakasya śaraṇārpakayoḥ śaraṇārpakāṇām
Locativeśaraṇārpake śaraṇārpakayoḥ śaraṇārpakeṣu

Compound śaraṇārpaka -

Adverb -śaraṇārpakam -śaraṇārpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria