Declension table of ?śaraṇāgataghātin

Deva

MasculineSingularDualPlural
Nominativeśaraṇāgataghātī śaraṇāgataghātinau śaraṇāgataghātinaḥ
Vocativeśaraṇāgataghātin śaraṇāgataghātinau śaraṇāgataghātinaḥ
Accusativeśaraṇāgataghātinam śaraṇāgataghātinau śaraṇāgataghātinaḥ
Instrumentalśaraṇāgataghātinā śaraṇāgataghātibhyām śaraṇāgataghātibhiḥ
Dativeśaraṇāgataghātine śaraṇāgataghātibhyām śaraṇāgataghātibhyaḥ
Ablativeśaraṇāgataghātinaḥ śaraṇāgataghātibhyām śaraṇāgataghātibhyaḥ
Genitiveśaraṇāgataghātinaḥ śaraṇāgataghātinoḥ śaraṇāgataghātinām
Locativeśaraṇāgataghātini śaraṇāgataghātinoḥ śaraṇāgataghātiṣu

Compound śaraṇāgataghāti -

Adverb -śaraṇāgataghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria