Declension table of ?śapyat

Deva

NeuterSingularDualPlural
Nominativeśapyat śapyantī śapyatī śapyanti
Vocativeśapyat śapyantī śapyatī śapyanti
Accusativeśapyat śapyantī śapyatī śapyanti
Instrumentalśapyatā śapyadbhyām śapyadbhiḥ
Dativeśapyate śapyadbhyām śapyadbhyaḥ
Ablativeśapyataḥ śapyadbhyām śapyadbhyaḥ
Genitiveśapyataḥ śapyatoḥ śapyatām
Locativeśapyati śapyatoḥ śapyatsu

Adverb -śapyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria