Declension table of ?śapyat

Deva

MasculineSingularDualPlural
Nominativeśapyan śapyantau śapyantaḥ
Vocativeśapyan śapyantau śapyantaḥ
Accusativeśapyantam śapyantau śapyataḥ
Instrumentalśapyatā śapyadbhyām śapyadbhiḥ
Dativeśapyate śapyadbhyām śapyadbhyaḥ
Ablativeśapyataḥ śapyadbhyām śapyadbhyaḥ
Genitiveśapyataḥ śapyatoḥ śapyatām
Locativeśapyati śapyatoḥ śapyatsu

Compound śapyat -

Adverb -śapyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria