Declension table of ?śapyantī

Deva

FeminineSingularDualPlural
Nominativeśapyantī śapyantyau śapyantyaḥ
Vocativeśapyanti śapyantyau śapyantyaḥ
Accusativeśapyantīm śapyantyau śapyantīḥ
Instrumentalśapyantyā śapyantībhyām śapyantībhiḥ
Dativeśapyantyai śapyantībhyām śapyantībhyaḥ
Ablativeśapyantyāḥ śapyantībhyām śapyantībhyaḥ
Genitiveśapyantyāḥ śapyantyoḥ śapyantīnām
Locativeśapyantyām śapyantyoḥ śapyantīṣu

Compound śapyanti - śapyantī -

Adverb -śapyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria