सुबन्तावली ?शफरि

Roma

पुमान्एकद्विबहु
प्रथमाशफरिः शफरी शफरयः
सम्बोधनम्शफरे शफरी शफरयः
द्वितीयाशफरिम् शफरी शफरीन्
तृतीयाशफरिणा शफरिभ्याम् शफरिभिः
चतुर्थीशफरये शफरिभ्याम् शफरिभ्यः
पञ्चमीशफरेः शफरिभ्याम् शफरिभ्यः
षष्ठीशफरेः शफर्योः शफरीणाम्
सप्तमीशफरौ शफर्योः शफरिषु

समास शफरि

अव्यय ॰शफरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria