सुबन्तावली शफर

Roma

पुमान्एकद्विबहु
प्रथमाशफरः शफरौ शफराः
सम्बोधनम्शफर शफरौ शफराः
द्वितीयाशफरम् शफरौ शफरान्
तृतीयाशफरेण शफराभ्याम् शफरैः शफरेभिः
चतुर्थीशफराय शफराभ्याम् शफरेभ्यः
पञ्चमीशफरात् शफराभ्याम् शफरेभ्यः
षष्ठीशफरस्य शफरयोः शफराणाम्
सप्तमीशफरे शफरयोः शफरेषु

समास शफर

अव्यय ॰शफरम् ॰शफरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria