सुबन्तावली ?शपत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशपत् शपन्ती शपती शपन्ति
सम्बोधनम्शपत् शपन्ती शपती शपन्ति
द्वितीयाशपत् शपन्ती शपती शपन्ति
तृतीयाशपता शपद्भ्याम् शपद्भिः
चतुर्थीशपते शपद्भ्याम् शपद्भ्यः
पञ्चमीशपतः शपद्भ्याम् शपद्भ्यः
षष्ठीशपतः शपतोः शपताम्
सप्तमीशपति शपतोः शपत्सु

अव्यय ॰शपतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria