सुबन्तावली ?शपत्

Roma

पुमान्एकद्विबहु
प्रथमाशपन् शपन्तौ शपन्तः
सम्बोधनम्शपन् शपन्तौ शपन्तः
द्वितीयाशपन्तम् शपन्तौ शपतः
तृतीयाशपता शपद्भ्याम् शपद्भिः
चतुर्थीशपते शपद्भ्याम् शपद्भ्यः
पञ्चमीशपतः शपद्भ्याम् शपद्भ्यः
षष्ठीशपतः शपतोः शपताम्
सप्तमीशपति शपतोः शपत्सु

समास शपत्

अव्यय ॰शपन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria