सुबन्तावली ?शपमान

Roma

पुमान्एकद्विबहु
प्रथमाशपमानः शपमानौ शपमानाः
सम्बोधनम्शपमान शपमानौ शपमानाः
द्वितीयाशपमानम् शपमानौ शपमानान्
तृतीयाशपमानेन शपमानाभ्याम् शपमानैः शपमानेभिः
चतुर्थीशपमानाय शपमानाभ्याम् शपमानेभ्यः
पञ्चमीशपमानात् शपमानाभ्याम् शपमानेभ्यः
षष्ठीशपमानस्य शपमानयोः शपमानानाम्
सप्तमीशपमाने शपमानयोः शपमानेषु

समास शपमान

अव्यय ॰शपमानम् ॰शपमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria