सुबन्तावली ?शन्नमला

Roma

स्त्रीएकद्विबहु
प्रथमाशन्नमला शन्नमले शन्नमलाः
सम्बोधनम्शन्नमले शन्नमले शन्नमलाः
द्वितीयाशन्नमलाम् शन्नमले शन्नमलाः
तृतीयाशन्नमलया शन्नमलाभ्याम् शन्नमलाभिः
चतुर्थीशन्नमलायै शन्नमलाभ्याम् शन्नमलाभ्यः
पञ्चमीशन्नमलायाः शन्नमलाभ्याम् शन्नमलाभ्यः
षष्ठीशन्नमलायाः शन्नमलयोः शन्नमलानाम्
सप्तमीशन्नमलायाम् शन्नमलयोः शन्नमलासु

अव्यय ॰शन्नमलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria