सुबन्तावली ?शनकैश्चर

Roma

पुमान्एकद्विबहु
प्रथमाशनकैश्चरः शनकैश्चरौ शनकैश्चराः
सम्बोधनम्शनकैश्चर शनकैश्चरौ शनकैश्चराः
द्वितीयाशनकैश्चरम् शनकैश्चरौ शनकैश्चरान्
तृतीयाशनकैश्चरेण शनकैश्चराभ्याम् शनकैश्चरैः शनकैश्चरेभिः
चतुर्थीशनकैश्चराय शनकैश्चराभ्याम् शनकैश्चरेभ्यः
पञ्चमीशनकैश्चरात् शनकैश्चराभ्याम् शनकैश्चरेभ्यः
षष्ठीशनकैश्चरस्य शनकैश्चरयोः शनकैश्चराणाम्
सप्तमीशनकैश्चरे शनकैश्चरयोः शनकैश्चरेषु

समास शनकैश्चर

अव्यय ॰शनकैश्चरम् ॰शनकैश्चरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria