सुबन्तावली ?शनकावलि

Roma

स्त्रीएकद्विबहु
प्रथमाशनकावलिः शनकावली शनकावलयः
सम्बोधनम्शनकावले शनकावली शनकावलयः
द्वितीयाशनकावलिम् शनकावली शनकावलीः
तृतीयाशनकावल्या शनकावलिभ्याम् शनकावलिभिः
चतुर्थीशनकावल्यै शनकावलये शनकावलिभ्याम् शनकावलिभ्यः
पञ्चमीशनकावल्याः शनकावलेः शनकावलिभ्याम् शनकावलिभ्यः
षष्ठीशनकावल्याः शनकावलेः शनकावल्योः शनकावलीनाम्
सप्तमीशनकावल्याम् शनकावलौ शनकावल्योः शनकावलिषु

समास शनकावलि

अव्यय ॰शनकावलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria