सुबन्तावली ?शनैश्चरव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाशनैश्चरव्रतम् शनैश्चरव्रते शनैश्चरव्रतानि
सम्बोधनम्शनैश्चरव्रत शनैश्चरव्रते शनैश्चरव्रतानि
द्वितीयाशनैश्चरव्रतम् शनैश्चरव्रते शनैश्चरव्रतानि
तृतीयाशनैश्चरव्रतेन शनैश्चरव्रताभ्याम् शनैश्चरव्रतैः
चतुर्थीशनैश्चरव्रताय शनैश्चरव्रताभ्याम् शनैश्चरव्रतेभ्यः
पञ्चमीशनैश्चरव्रतात् शनैश्चरव्रताभ्याम् शनैश्चरव्रतेभ्यः
षष्ठीशनैश्चरव्रतस्य शनैश्चरव्रतयोः शनैश्चरव्रतानाम्
सप्तमीशनैश्चरव्रते शनैश्चरव्रतयोः शनैश्चरव्रतेषु

समास शनैश्चरव्रत

अव्यय ॰शनैश्चरव्रतम् ॰शनैश्चरव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria