सुबन्तावली ?शनैश्चरविधान

Roma

नपुंसकम्एकद्विबहु
प्रथमाशनैश्चरविधानम् शनैश्चरविधाने शनैश्चरविधानानि
सम्बोधनम्शनैश्चरविधान शनैश्चरविधाने शनैश्चरविधानानि
द्वितीयाशनैश्चरविधानम् शनैश्चरविधाने शनैश्चरविधानानि
तृतीयाशनैश्चरविधानेन शनैश्चरविधानाभ्याम् शनैश्चरविधानैः
चतुर्थीशनैश्चरविधानाय शनैश्चरविधानाभ्याम् शनैश्चरविधानेभ्यः
पञ्चमीशनैश्चरविधानात् शनैश्चरविधानाभ्याम् शनैश्चरविधानेभ्यः
षष्ठीशनैश्चरविधानस्य शनैश्चरविधानयोः शनैश्चरविधानानाम्
सप्तमीशनैश्चरविधाने शनैश्चरविधानयोः शनैश्चरविधानेषु

समास शनैश्चरविधान

अव्यय ॰शनैश्चरविधानम् ॰शनैश्चरविधानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria