सुबन्तावली ?शनैश्चरसंवत्सर

Roma

पुमान्एकद्विबहु
प्रथमाशनैश्चरसंवत्सरः शनैश्चरसंवत्सरौ शनैश्चरसंवत्सराः
सम्बोधनम्शनैश्चरसंवत्सर शनैश्चरसंवत्सरौ शनैश्चरसंवत्सराः
द्वितीयाशनैश्चरसंवत्सरम् शनैश्चरसंवत्सरौ शनैश्चरसंवत्सरान्
तृतीयाशनैश्चरसंवत्सरेण शनैश्चरसंवत्सराभ्याम् शनैश्चरसंवत्सरैः शनैश्चरसंवत्सरेभिः
चतुर्थीशनैश्चरसंवत्सराय शनैश्चरसंवत्सराभ्याम् शनैश्चरसंवत्सरेभ्यः
पञ्चमीशनैश्चरसंवत्सरात् शनैश्चरसंवत्सराभ्याम् शनैश्चरसंवत्सरेभ्यः
षष्ठीशनैश्चरसंवत्सरस्य शनैश्चरसंवत्सरयोः शनैश्चरसंवत्सराणाम्
सप्तमीशनैश्चरसंवत्सरे शनैश्चरसंवत्सरयोः शनैश्चरसंवत्सरेषु

समास शनैश्चरसंवत्सर

अव्यय ॰शनैश्चरसंवत्सरम् ॰शनैश्चरसंवत्सरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria