सुबन्तावली ?शनैश्चरकवच

Roma

पुमान्एकद्विबहु
प्रथमाशनैश्चरकवचः शनैश्चरकवचौ शनैश्चरकवचाः
सम्बोधनम्शनैश्चरकवच शनैश्चरकवचौ शनैश्चरकवचाः
द्वितीयाशनैश्चरकवचम् शनैश्चरकवचौ शनैश्चरकवचान्
तृतीयाशनैश्चरकवचेन शनैश्चरकवचाभ्याम् शनैश्चरकवचैः शनैश्चरकवचेभिः
चतुर्थीशनैश्चरकवचाय शनैश्चरकवचाभ्याम् शनैश्चरकवचेभ्यः
पञ्चमीशनैश्चरकवचात् शनैश्चरकवचाभ्याम् शनैश्चरकवचेभ्यः
षष्ठीशनैश्चरकवचस्य शनैश्चरकवचयोः शनैश्चरकवचानाम्
सप्तमीशनैश्चरकवचे शनैश्चरकवचयोः शनैश्चरकवचेषु

समास शनैश्चरकवच

अव्यय ॰शनैश्चरकवचम् ॰शनैश्चरकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria