Declension table of ?śamnatī

Deva

FeminineSingularDualPlural
Nominativeśamnatī śamnatyau śamnatyaḥ
Vocativeśamnati śamnatyau śamnatyaḥ
Accusativeśamnatīm śamnatyau śamnatīḥ
Instrumentalśamnatyā śamnatībhyām śamnatībhiḥ
Dativeśamnatyai śamnatībhyām śamnatībhyaḥ
Ablativeśamnatyāḥ śamnatībhyām śamnatībhyaḥ
Genitiveśamnatyāḥ śamnatyoḥ śamnatīnām
Locativeśamnatyām śamnatyoḥ śamnatīṣu

Compound śamnati - śamnatī -

Adverb -śamnati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria