Declension table of ?śamnat

Deva

NeuterSingularDualPlural
Nominativeśamnat śamnantī śamnatī śamnanti
Vocativeśamnat śamnantī śamnatī śamnanti
Accusativeśamnat śamnantī śamnatī śamnanti
Instrumentalśamnatā śamnadbhyām śamnadbhiḥ
Dativeśamnate śamnadbhyām śamnadbhyaḥ
Ablativeśamnataḥ śamnadbhyām śamnadbhyaḥ
Genitiveśamnataḥ śamnatoḥ śamnatām
Locativeśamnati śamnatoḥ śamnatsu

Adverb -śamnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria