Declension table of ?śamnat

Deva

MasculineSingularDualPlural
Nominativeśamnan śamnantau śamnantaḥ
Vocativeśamnan śamnantau śamnantaḥ
Accusativeśamnantam śamnantau śamnataḥ
Instrumentalśamnatā śamnadbhyām śamnadbhiḥ
Dativeśamnate śamnadbhyām śamnadbhyaḥ
Ablativeśamnataḥ śamnadbhyām śamnadbhyaḥ
Genitiveśamnataḥ śamnatoḥ śamnatām
Locativeśamnati śamnatoḥ śamnatsu

Compound śamnat -

Adverb -śamnantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria