Declension table of ?śamitavat

Deva

MasculineSingularDualPlural
Nominativeśamitavān śamitavantau śamitavantaḥ
Vocativeśamitavan śamitavantau śamitavantaḥ
Accusativeśamitavantam śamitavantau śamitavataḥ
Instrumentalśamitavatā śamitavadbhyām śamitavadbhiḥ
Dativeśamitavate śamitavadbhyām śamitavadbhyaḥ
Ablativeśamitavataḥ śamitavadbhyām śamitavadbhyaḥ
Genitiveśamitavataḥ śamitavatoḥ śamitavatām
Locativeśamitavati śamitavatoḥ śamitavatsu

Compound śamitavat -

Adverb -śamitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria