Declension table of ?śamitā

Deva

FeminineSingularDualPlural
Nominativeśamitā śamite śamitāḥ
Vocativeśamite śamite śamitāḥ
Accusativeśamitām śamite śamitāḥ
Instrumentalśamitayā śamitābhyām śamitābhiḥ
Dativeśamitāyai śamitābhyām śamitābhyaḥ
Ablativeśamitāyāḥ śamitābhyām śamitābhyaḥ
Genitiveśamitāyāḥ śamitayoḥ śamitānām
Locativeśamitāyām śamitayoḥ śamitāsu

Adverb -śamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria