Declension table of śamita

Deva

NeuterSingularDualPlural
Nominativeśamitam śamite śamitāni
Vocativeśamita śamite śamitāni
Accusativeśamitam śamite śamitāni
Instrumentalśamitena śamitābhyām śamitaiḥ
Dativeśamitāya śamitābhyām śamitebhyaḥ
Ablativeśamitāt śamitābhyām śamitebhyaḥ
Genitiveśamitasya śamitayoḥ śamitānām
Locativeśamite śamitayoḥ śamiteṣu

Compound śamita -

Adverb -śamitam -śamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria