Declension table of ?śamiṣyat

Deva

MasculineSingularDualPlural
Nominativeśamiṣyan śamiṣyantau śamiṣyantaḥ
Vocativeśamiṣyan śamiṣyantau śamiṣyantaḥ
Accusativeśamiṣyantam śamiṣyantau śamiṣyataḥ
Instrumentalśamiṣyatā śamiṣyadbhyām śamiṣyadbhiḥ
Dativeśamiṣyate śamiṣyadbhyām śamiṣyadbhyaḥ
Ablativeśamiṣyataḥ śamiṣyadbhyām śamiṣyadbhyaḥ
Genitiveśamiṣyataḥ śamiṣyatoḥ śamiṣyatām
Locativeśamiṣyati śamiṣyatoḥ śamiṣyatsu

Compound śamiṣyat -

Adverb -śamiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria