सुबन्तावली ?शमिष्ठल

Roma

नपुंसकम्एकद्विबहु
प्रथमाशमिष्ठलम् शमिष्ठले शमिष्ठलानि
सम्बोधनम्शमिष्ठल शमिष्ठले शमिष्ठलानि
द्वितीयाशमिष्ठलम् शमिष्ठले शमिष्ठलानि
तृतीयाशमिष्ठलेन शमिष्ठलाभ्याम् शमिष्ठलैः
चतुर्थीशमिष्ठलाय शमिष्ठलाभ्याम् शमिष्ठलेभ्यः
पञ्चमीशमिष्ठलात् शमिष्ठलाभ्याम् शमिष्ठलेभ्यः
षष्ठीशमिष्ठलस्य शमिष्ठलयोः शमिष्ठलानाम्
सप्तमीशमिष्ठले शमिष्ठलयोः शमिष्ठलेषु

समास शमिष्ठल

अव्यय ॰शमिष्ठलम् ॰शमिष्ठलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria