सुबन्तावली ?शम्बयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशम्बयिष्यमाणः शम्बयिष्यमाणौ शम्बयिष्यमाणाः
सम्बोधनम्शम्बयिष्यमाण शम्बयिष्यमाणौ शम्बयिष्यमाणाः
द्वितीयाशम्बयिष्यमाणम् शम्बयिष्यमाणौ शम्बयिष्यमाणान्
तृतीयाशम्बयिष्यमाणेन शम्बयिष्यमाणाभ्याम् शम्बयिष्यमाणैः शम्बयिष्यमाणेभिः
चतुर्थीशम्बयिष्यमाणाय शम्बयिष्यमाणाभ्याम् शम्बयिष्यमाणेभ्यः
पञ्चमीशम्बयिष्यमाणात् शम्बयिष्यमाणाभ्याम् शम्बयिष्यमाणेभ्यः
षष्ठीशम्बयिष्यमाणस्य शम्बयिष्यमाणयोः शम्बयिष्यमाणानाम्
सप्तमीशम्बयिष्यमाणे शम्बयिष्यमाणयोः शम्बयिष्यमाणेषु

समास शम्बयिष्यमाण

अव्यय ॰शम्बयिष्यमाणम् ॰शम्बयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria