Declension table of ?śamayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśamayiṣyan śamayiṣyantau śamayiṣyantaḥ
Vocativeśamayiṣyan śamayiṣyantau śamayiṣyantaḥ
Accusativeśamayiṣyantam śamayiṣyantau śamayiṣyataḥ
Instrumentalśamayiṣyatā śamayiṣyadbhyām śamayiṣyadbhiḥ
Dativeśamayiṣyate śamayiṣyadbhyām śamayiṣyadbhyaḥ
Ablativeśamayiṣyataḥ śamayiṣyadbhyām śamayiṣyadbhyaḥ
Genitiveśamayiṣyataḥ śamayiṣyatoḥ śamayiṣyatām
Locativeśamayiṣyati śamayiṣyatoḥ śamayiṣyatsu

Compound śamayiṣyat -

Adverb -śamayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria