सुबन्तावली ?शमयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशमयिष्यन्ती शमयिष्यन्त्यौ शमयिष्यन्त्यः
सम्बोधनम्शमयिष्यन्ति शमयिष्यन्त्यौ शमयिष्यन्त्यः
द्वितीयाशमयिष्यन्तीम् शमयिष्यन्त्यौ शमयिष्यन्तीः
तृतीयाशमयिष्यन्त्या शमयिष्यन्तीभ्याम् शमयिष्यन्तीभिः
चतुर्थीशमयिष्यन्त्यै शमयिष्यन्तीभ्याम् शमयिष्यन्तीभ्यः
पञ्चमीशमयिष्यन्त्याः शमयिष्यन्तीभ्याम् शमयिष्यन्तीभ्यः
षष्ठीशमयिष्यन्त्याः शमयिष्यन्त्योः शमयिष्यन्तीनाम्
सप्तमीशमयिष्यन्त्याम् शमयिष्यन्त्योः शमयिष्यन्तीषु

समास शमयिष्यन्ति शमयिष्यन्ती

अव्यय ॰शमयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria