Declension table of ?śamayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśamayiṣyamāṇā śamayiṣyamāṇe śamayiṣyamāṇāḥ
Vocativeśamayiṣyamāṇe śamayiṣyamāṇe śamayiṣyamāṇāḥ
Accusativeśamayiṣyamāṇām śamayiṣyamāṇe śamayiṣyamāṇāḥ
Instrumentalśamayiṣyamāṇayā śamayiṣyamāṇābhyām śamayiṣyamāṇābhiḥ
Dativeśamayiṣyamāṇāyai śamayiṣyamāṇābhyām śamayiṣyamāṇābhyaḥ
Ablativeśamayiṣyamāṇāyāḥ śamayiṣyamāṇābhyām śamayiṣyamāṇābhyaḥ
Genitiveśamayiṣyamāṇāyāḥ śamayiṣyamāṇayoḥ śamayiṣyamāṇānām
Locativeśamayiṣyamāṇāyām śamayiṣyamāṇayoḥ śamayiṣyamāṇāsu

Adverb -śamayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria